Devi MahatmyaM !

Kilaka Stuti !!

Parayana Slokas.

||om tat sat||

śrī śrīcaṇḍikā dhyānamu
yācaṇḍī madhukaiṭa bādhidalanī yā māhīṣōnmūlinī
yā dhūmrēkṣaṇacaṇḍamuṇdamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadalanī yāsiddhidātrī parā
sā dēvī navakōṭi mūrti sahitā māṁpātu viśvēśvarī||
||ōm tat sat||
=============

 

kīlaka stōtramu

mārkaṁḍēya uvāca:

ōm viśuddha jñānadēhāya trivēdī divya cakṣuṣē|
śrēyaḥ prāpta nimittāya namaḥ sōmārtha dhāriṇē||1||

sarvamētadvijānīyānmantrāṇāmapi kīlakam|
sōspi kṣēmamavāpnōti satataṁ japyatatparaḥ|| 2||

siddyantyuccāṭanādīni karmāṇi sakalānyapi|
ētēna stuvatāṁ dēvīṁ stōtravr̥ṁdēna bhaktitaḥ||3||

na mantrō nauṣadhaṁ tasya nakiṁcidapi vidyatē|
vinā jāpyaṁ na siddhyēttu sarvamuccāṭanādikam||4||

samagrāṇyapi sētsyanti lōkaśaṁkāmimāṁ haraḥ|
kr̥tvā nimantrayāmāsa sarvamēva midaṁ śubham||5||

stōttraṁ vai caṇḍikāyāstu tacca guhyaṁ cakāra saḥ|
samāpnōti sapuṇyēna tāṁ yathāvannimantraṇām||6||

sōspi kṣēmamavāpnōti sarvamēva na saṁśayaḥ|
kr̥ṣṇāyāṁ vā caturdasyāṁ aṣṭamyāṁ vā samāhitaḥ||7||

dadāti pratigr̥hṇāti nānyathaiṣā prasīdati |
itthaṁ rūpēṇa kīlēna mahādēvēna kīlitam||8||

yō niṣkīlāṁ vidhāyaināṁ caṇḍīṁ japati nityaśaḥ|
sa siddhaḥ sa gaṇaḥ sōstha gandharvō jāyatē dhruvam||9||

na caivāpāṭavaṁ tasya bhayaṁ kvāpi na jāyatē|
nāpamr̥tyu vaśaṁ yāti mr̥tēca mōkṣamāpnuyāt||10||

jñātvā prārabhya kurvīta hyakurvāṇō vinaśyati|
tatō jñātvaiva sampūrṇamidaṁ prārabhyatē budhaiḥ||11||

saubhāgyādi yatkiṁcit dr̥śyatē lalanājanē |
tatsarvaṁ tat prasādēna tēna japyamidaṁ śubham||12||

śanaistu japyamānēssmin stōtrē sampatiruccakaiḥ|
bhavatyēva samagrāpi tataḥ prārabhyamēva tat||13||

iśvaryaṁ tatprasādēna saubhāgyārōgyamēva ca|
śatruhāniḥ parō mōkṣaḥ stūyatē sā na kiṁ janaiḥ||14||

caṇḍikāṁ hr̥dayēnāpi yaḥ smarēt satataṁ naraḥ|
hr̥dyaṁ kāmamavāpnōti hr̥di dēvī sadā vasēt||15||

agratōsmuṁ mahādēvakr̥taṁ kīlakavāraṇam|
niṣkīlañca tathā kr̥tvā paṭhitavyaṁ samāhitaiḥ||16||

||śrībhagavatī kīlakastōtraṁ samāptaṁ||
||ōṁ tat sat||